Original

उवाच चैनं कालज्ञः स्मयन्निव स नारदः ।ब्रह्मर्षे कथ्यतां यत्ते पाण्डवेषु विवक्षितम् ॥ ४७ ॥

Segmented

उवाच च एनम् काल-ज्ञः स्मयन्न् इव स नारदः ब्रह्मर्षे कथ्यताम् यत् ते पाण्डवेषु विवक्षितम्

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
काल काल pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
तद् pos=n,g=m,c=1,n=s
नारदः नारद pos=n,g=m,c=1,n=s
ब्रह्मर्षे ब्रह्मर्षि pos=n,g=m,c=8,n=s
कथ्यताम् कथय् pos=v,p=3,n=s,l=lot
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
विवक्षितम् विवक्षित pos=a,g=n,c=1,n=s