Original

नारदस्त्वथ देवर्षिर्ज्ञात्वा तांस्तु कृतक्षणान् ।मार्कण्डेयस्य वदतस्तां कथामन्वमोदत ॥ ४६ ॥

Segmented

नारदस् तु अथ देवर्षिः ज्ञात्वा तांस् तु कृतक्षणान् मार्कण्डेयस्य वदतस् ताम् कथाम् अन्वमोदत

Analysis

Word Lemma Parse
नारदस् नारद pos=n,g=m,c=1,n=s
तु तु pos=i
अथ अथ pos=i
देवर्षिः देवर्षि pos=n,g=m,c=1,n=s
ज्ञात्वा ज्ञा pos=vi
तांस् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
कृतक्षणान् कृतक्षण pos=a,g=m,c=2,n=p
मार्कण्डेयस्य मार्कण्डेय pos=n,g=m,c=6,n=s
वदतस् वद् pos=va,g=m,c=6,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
कथाम् कथा pos=n,g=f,c=2,n=s
अन्वमोदत अनुमुद् pos=v,p=3,n=s,l=lan