Original

तेषु तत्रोपविष्टेषु देवर्षिरपि नारदः ।आजगाम विशुद्धात्मा पाण्डवानवलोककः ॥ ४४ ॥

Segmented

तेषु तत्र उपविष्टेषु देवर्षिः अपि नारदः आजगाम विशुद्ध-आत्मा पाण्डवान् अवलोककः

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
तत्र तत्र pos=i
उपविष्टेषु उपविश् pos=va,g=m,c=7,n=p,f=part
देवर्षिः देवर्षि pos=n,g=m,c=1,n=s
अपि अपि pos=i
नारदः नारद pos=n,g=m,c=1,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
विशुद्ध विशुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अवलोककः अवलोकक pos=a,g=m,c=1,n=s