Original

पुरावृत्ताः कथाः पुण्याः सदाचाराः सनातनाः ।राज्ञां स्त्रीणामृषीणां च मार्कण्डेय विचक्ष्व नः ॥ ४३ ॥

Segmented

पुरावृत्ताः कथाः पुण्याः सत्-आचाराः सनातनाः राज्ञाम् स्त्रीणाम् ऋषीणाम् च मार्कण्डेय विचक्ष्व नः

Analysis

Word Lemma Parse
पुरावृत्ताः पुरावृत्त pos=a,g=f,c=2,n=p
कथाः कथा pos=n,g=f,c=2,n=p
पुण्याः पुण्य pos=a,g=f,c=2,n=p
सत् अस् pos=va,comp=y,f=part
आचाराः आचार pos=n,g=f,c=2,n=p
सनातनाः सनातन pos=a,g=f,c=2,n=p
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
pos=i
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=8,n=s
विचक्ष्व विचक्ष् pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=2,n=p