Original

शुश्रूषवः पाण्डवास्ते ब्राह्मणाश्च समागताः ।द्रौपदी सत्यभामा च तथाहं परमं वचः ॥ ४२ ॥

Segmented

शुश्रूषवः पाण्डवास् ते ब्राह्मणाः च समागताः द्रौपदी सत्यभामा च तथा अहम् परमम् वचः

Analysis

Word Lemma Parse
शुश्रूषवः शुश्रूषु pos=a,g=m,c=1,n=p
पाण्डवास् पाण्डव pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
pos=i
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
सत्यभामा सत्यभामा pos=n,g=f,c=1,n=s
pos=i
तथा तथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
परमम् परम pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s