Original

तमर्चितं सुविश्वस्तमासीनमृषिसत्तमम् ।ब्राह्मणानां मतेनाह पाण्डवानां च केशवः ॥ ४१ ॥

Segmented

तम् अर्चितम् सु विश्वस्तम् आसीनम् ऋषि-सत्तमम् ब्राह्मणानाम् मतेन आह पाण्डवानाम् च केशवः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अर्चितम् अर्चय् pos=va,g=m,c=2,n=s,f=part
सु सु pos=i
विश्वस्तम् विश्वस् pos=va,g=m,c=2,n=s,f=part
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
ऋषि ऋषि pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
मतेन मत pos=n,g=n,c=3,n=s
आह अह् pos=v,p=3,n=s,l=lit
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
केशवः केशव pos=n,g=m,c=1,n=s