Original

तमागतमृषिं वृद्धं बहुवर्षसहस्रिणम् ।आनर्चुर्ब्राह्मणाः सर्वे कृष्णश्च सह पाण्डवैः ॥ ४० ॥

Segmented

तम् आगतम् ऋषिम् वृद्धम् बहु-वर्ष-सहस्रिणम् आनर्चुः ब्राह्मणाः सर्वे कृष्णः च सह पाण्डवैः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
बहु बहु pos=a,comp=y
वर्ष वर्ष pos=n,comp=y
सहस्रिणम् सहस्रिन् pos=a,g=m,c=2,n=s
आनर्चुः अर्च् pos=v,p=3,n=p,l=lit
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
pos=i
सह सह pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p