Original

विदिता हि हरेर्यूयमिहायाताः कुरूद्वहाः ।सदा हि दर्शनाकाङ्क्षी श्रेयोऽन्वेषी च वो हरिः ॥ ४ ॥

Segmented

विदिता हि हरेः यूयम् इह आयाताः कुरु-उद्वहाः सदा हि दर्शन-आकाङ्क्षी श्रेयो ऽन्वेषी च वो हरिः

Analysis

Word Lemma Parse
विदिता विद् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
हरेः हरि pos=n,g=m,c=6,n=s
यूयम् त्वद् pos=n,g=,c=1,n=p
इह इह pos=i
आयाताः आया pos=va,g=m,c=1,n=p,f=part
कुरु कुरु pos=n,comp=y
उद्वहाः उद्वह pos=n,g=m,c=8,n=p
सदा सदा pos=i
हि हि pos=i
दर्शन दर्शन pos=n,comp=y
आकाङ्क्षी आकाङ्क्षिन् pos=a,g=m,c=1,n=s
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
ऽन्वेषी अन्वेषिन् pos=a,g=m,c=1,n=s
pos=i
वो त्वद् pos=n,g=,c=6,n=p
हरिः हरि pos=n,g=m,c=1,n=s