Original

वैशंपायन उवाच ।तथा वदति वार्ष्णेये धर्मराजे च भारत ।अथ पश्चात्तपोवृद्धो बहुवर्षसहस्रधृक् ।प्रत्यदृश्यत धर्मात्मा मार्कण्डेयो महातपाः ॥ ३९ ॥

Segmented

वैशम्पायन उवाच तथा वदति वार्ष्णेये धर्मराजे च भारत अथ पश्चात् तपः-वृद्धः प्रत्यदृश्यत धर्म-आत्मा मार्कण्डेयो महा-तपाः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
वदति वद् pos=va,g=m,c=7,n=s,f=part
वार्ष्णेये वार्ष्णेय pos=n,g=m,c=7,n=s
धर्मराजे धर्मराज pos=n,g=m,c=7,n=s
pos=i
भारत भारत pos=a,g=m,c=8,n=s
अथ अथ pos=i
पश्चात् पश्चात् pos=i
तपः तपस् pos=n,comp=y
वृद्धः वृध् pos=va,g=m,c=1,n=s,f=part
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मार्कण्डेयो मार्कण्डेय pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s