Original

यथाप्रतिज्ञं विहृतश्च कालः सर्वाः समा द्वादश निर्जनेषु ।अज्ञातचर्यां विधिवत्समाप्य भवद्गताः केशव पाण्डवेयाः ॥ ३८ ॥

Segmented

यथाप्रतिज्ञम् विहृतः च कालः सर्वाः समा द्वादश निर्जनेषु अज्ञात-चर्याम् विधिवत् समाप्य भवत्-गताः केशव पाण्डवेयाः

Analysis

Word Lemma Parse
यथाप्रतिज्ञम् यथाप्रतिज्ञम् pos=i
विहृतः विहृ pos=va,g=m,c=1,n=s,f=part
pos=i
कालः काल pos=n,g=m,c=1,n=s
सर्वाः सर्व pos=n,g=f,c=1,n=p
समा समा pos=n,g=f,c=1,n=p
द्वादश द्वादशन् pos=n,g=n,c=1,n=s
निर्जनेषु निर्जन pos=n,g=n,c=7,n=p
अज्ञात अज्ञात pos=a,comp=y
चर्याम् चर्या pos=n,g=f,c=2,n=s
विधिवत् विधिवत् pos=i
समाप्य समाप् pos=vi
भवत् भवत् pos=a,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
केशव केशव pos=n,g=m,c=8,n=s
पाण्डवेयाः पाण्डवेय pos=n,g=m,c=1,n=p