Original

असंशयं केशव पाण्डवानां भवान्गतिस्त्वच्छरणा हि पार्थाः ।कालोदये तच्च ततश्च भूयः कर्ता भवान्कर्म न संशयोऽस्ति ॥ ३७ ॥

Segmented

असंशयम् केशव पाण्डवानाम् भवान् गतिस् त्वद्-शरणाः हि पार्थाः काल-उदये तत् च ततः च भूयः कर्ता भवान् कर्म न संशयो ऽस्ति

Analysis

Word Lemma Parse
असंशयम् असंशय pos=n,g=m,c=2,n=s
केशव केशव pos=n,g=m,c=8,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
भवान् भवत् pos=a,g=m,c=1,n=s
गतिस् गति pos=n,g=f,c=1,n=s
त्वद् त्वद् pos=n,comp=y
शरणाः शरण pos=n,g=m,c=1,n=p
हि हि pos=i
पार्थाः पार्थ pos=n,g=m,c=1,n=p
काल काल pos=n,comp=y
उदये उदय pos=n,g=m,c=7,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
ततः ततस् pos=i
pos=i
भूयः भूयस् pos=i
कर्ता कृ pos=v,p=3,n=s,l=lrt
भवान् भवत् pos=a,g=m,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
pos=i
संशयो संशय pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat