Original

ततस्तदाज्ञाय मतं महात्मा यथावदुक्तं पुरुषोत्तमेन ।प्रशस्य विप्रेक्ष्य च धर्मराजः कृताञ्जलिः केशवमित्युवाच ॥ ३६ ॥

Segmented

ततस् तद् आज्ञाय मतम् महात्मा यथावद् उक्तम् पुरुषोत्तमेन प्रशस्य विप्रेक्ष्य च धर्मराजः कृताञ्जलिः केशवम् इति उवाच

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तद् तद् pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
मतम् मत pos=n,g=n,c=2,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
यथावद् यथावत् pos=i
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
पुरुषोत्तमेन पुरुषोत्तम pos=n,g=m,c=3,n=s
प्रशस्य प्रशंस् pos=vi
विप्रेक्ष्य विप्रेक्ष् pos=vi
pos=i
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
केशवम् केशव pos=n,g=m,c=2,n=s
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit