Original

कामं तथा तिष्ठ नरेन्द्र तस्मिन्यथा कृतस्ते समयः सभायाम् ।दाशार्हयोधैस्तु ससादियोधं प्रतीक्षतां नागपुरं भवन्तम् ॥ ३४ ॥

Segmented

कामम् तथा तिष्ठ नरेन्द्र तस्मिन् यथा कृतस् ते समयः सभायाम् दाशार्ह-योधैः तु स सादि-योधम् प्रतीक्षताम् नागपुरम् भवन्तम्

Analysis

Word Lemma Parse
कामम् काम pos=n,g=m,c=2,n=s
तथा तथा pos=i
तिष्ठ स्था pos=v,p=2,n=s,l=lot
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
यथा यथा pos=i
कृतस् कृ pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
समयः समय pos=n,g=m,c=1,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
दाशार्ह दाशार्ह pos=n,comp=y
योधैः योध pos=n,g=m,c=3,n=p
तु तु pos=i
pos=i
सादि सादिन् pos=n,comp=y
योधम् योध pos=n,g=m,c=2,n=s
प्रतीक्षताम् प्रतीक्ष् pos=v,p=3,n=s,l=lot
नागपुरम् नागपुर pos=n,g=n,c=2,n=s
भवन्तम् भवत् pos=a,g=m,c=2,n=s