Original

प्रस्थाप्यतां पाण्डव धार्तराष्ट्रः सुयोधनः पापकृतां वरिष्ठः ।स सानुबन्धः ससुहृद्गणश्च सौभस्य सौभाधिपतेश्च मार्गम् ॥ ३३ ॥

Segmented

प्रस्थाप्यताम् पाण्डव धार्तराष्ट्रः सुयोधनः पाप-कृताम् वरिष्ठः स स अनुबन्धः स सुहृद्-गणः च सौभस्य सौभ-अधिपतेः च मार्गम्

Analysis

Word Lemma Parse
प्रस्थाप्यताम् प्रस्थापय् pos=v,p=3,n=s,l=lot
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
धार्तराष्ट्रः धार्तराष्ट्र pos=n,g=m,c=1,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
पाप पाप pos=n,comp=y
कृताम् कृत् pos=a,g=m,c=6,n=p
वरिष्ठः वरिष्ठ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अनुबन्धः अनुबन्ध pos=n,g=m,c=1,n=s
pos=i
सुहृद् सुहृद् pos=n,comp=y
गणः गण pos=n,g=m,c=1,n=s
pos=i
सौभस्य सौभ pos=n,g=m,c=6,n=s
सौभ सौभ pos=n,comp=y
अधिपतेः अधिपति pos=n,g=m,c=6,n=s
pos=i
मार्गम् मार्ग pos=n,g=m,c=2,n=s