Original

आवर्ततां कार्मुकवेगवाता हलायुधप्रग्रहणा मधूनाम् ।सेना तवार्थेषु नरेन्द्र यत्ता ससादिपत्त्यश्वरथा सनागा ॥ ३२ ॥

Segmented

आवर्तताम् कार्मुक-वेग-वाताः हलायुध-प्रग्रहणाः मधूनाम् सेना ते अर्थेषु नरेन्द्र यत्ता स सादि-पत्ति-अश्व-रथा स नागा

Analysis

Word Lemma Parse
आवर्तताम् आवृत् pos=v,p=3,n=s,l=lot
कार्मुक कार्मुक pos=n,comp=y
वेग वेग pos=n,comp=y
वाताः वात pos=n,g=m,c=1,n=p
हलायुध हलायुध pos=n,comp=y
प्रग्रहणाः प्रग्रहण pos=n,g=m,c=1,n=p
मधूनाम् मधु pos=n,g=n,c=6,n=p
सेना सेना pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अर्थेषु अर्थ pos=n,g=m,c=7,n=p
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
यत्ता यत् pos=va,g=f,c=1,n=s,f=part
pos=i
सादि सादिन् pos=n,comp=y
पत्ति पत्ति pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथा रथ pos=n,g=f,c=1,n=s
pos=i
नागा नाग pos=n,g=f,c=1,n=s