Original

अथाब्रवीद्धर्मराजं तु कृष्णो दशार्हयोधाः कुकुरान्धकाश्च ।एते निदेशं तव पालयन्ति तिष्ठन्ति यत्रेच्छसि तत्र राजन् ॥ ३१ ॥

Segmented

अथ अब्रवीत् धर्मराजम् तु कृष्णो दशार्ह-योधाः कुकुर-अन्धकाः च एते निदेशम् तव पालयन्ति तिष्ठन्ति यत्र इच्छसि तत्र राजन्

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
तु तु pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
दशार्ह दशार्ह pos=n,comp=y
योधाः योध pos=n,g=m,c=1,n=p
कुकुर कुकुर pos=n,comp=y
अन्धकाः अन्धक pos=n,g=m,c=1,n=p
pos=i
एते एतद् pos=n,g=m,c=1,n=p
निदेशम् निदेश pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
पालयन्ति पालय् pos=v,p=3,n=p,l=lat
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
यत्र यत्र pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
तत्र तत्र pos=i
राजन् राजन् pos=n,g=m,c=8,n=s