Original

यदा विहारं प्रसमीक्षमाणाः प्रयान्ति पुत्रास्तव याज्ञसेनि ।एकैकमेषामनुयान्ति तत्र रथाश्च यानानि च दन्तिनश्च ॥ ३० ॥

Segmented

यदा विहारम् प्रसमीक्षमाणाः प्रयान्ति पुत्रास् तव याज्ञसेनि एकैकम् एषाम् अनुयान्ति तत्र रथाः च यानानि च दन्तिनः च

Analysis

Word Lemma Parse
यदा यदा pos=i
विहारम् विहार pos=n,g=m,c=2,n=s
प्रसमीक्षमाणाः प्रसमीक्ष् pos=va,g=m,c=1,n=p,f=part
प्रयान्ति प्रया pos=v,p=3,n=p,l=lat
पुत्रास् पुत्र pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
याज्ञसेनि याज्ञसेनी pos=n,g=f,c=8,n=s
एकैकम् एकैक pos=n,g=m,c=2,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
अनुयान्ति अनुया pos=v,p=3,n=p,l=lat
तत्र तत्र pos=i
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
यानानि यान pos=n,g=n,c=1,n=p
pos=i
दन्तिनः दन्तिन् pos=n,g=m,c=1,n=p
pos=i