Original

अथाब्रवीद्द्विजः कश्चिदर्जुनस्य प्रियः सखा ।एष्यतीह महाबाहुर्वशी शौरिरुदारधीः ॥ ३ ॥

Segmented

अथ अब्रवीत् द्विजः कश्चिद् अर्जुनस्य प्रियः सखा एष्यति इह महा-बाहुः वशी शौरिः उदार-धीः

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
द्विजः द्विज pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
एष्यति pos=v,p=3,n=s,l=lrt
इह इह pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
वशी वशिन् pos=a,g=m,c=1,n=s
शौरिः शौरि pos=n,g=m,c=1,n=s
उदार उदार pos=a,comp=y
धीः धी pos=n,g=m,c=1,n=s