Original

स चापि सम्यक्प्रणिधाय शिक्षामस्त्राणि चैषां गुरुवत्प्रदाय ।तवात्मजानां च तथाभिमन्योः पराक्रमैस्तुष्यति रौक्मिणेयः ॥ २९ ॥

Segmented

स च अपि सम्यक् प्रणिधाय शिक्षाम् अस्त्राणि च एषाम् गुरु-वत् प्रदाय ते आत्मजानाम् च तथा अभिमन्योः पराक्रमैस् तुष्यति रौक्मिणेयः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सम्यक् सम्यक् pos=i
प्रणिधाय प्रणिधा pos=vi
शिक्षाम् शिक्षा pos=n,g=f,c=2,n=s
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
गुरु गुरु pos=n,comp=y
वत् वत् pos=i
प्रदाय प्रदा pos=vi
ते त्वद् pos=n,g=,c=6,n=s
आत्मजानाम् आत्मज pos=n,g=m,c=6,n=p
pos=i
तथा तथा pos=i
अभिमन्योः अभिमन्यु pos=n,g=m,c=6,n=s
पराक्रमैस् पराक्रम pos=n,g=m,c=3,n=p
तुष्यति तुष् pos=v,p=3,n=s,l=lat
रौक्मिणेयः रौक्मिणेय pos=n,g=m,c=1,n=s