Original

गदासिचर्मग्रहणेषु शूरानस्त्रेषु शिक्षासु रथाश्वयाने ।सम्यग्विनेता विनयत्यतन्द्रीस्तांश्चाभिमन्युः सततं कुमारः ॥ २८ ॥

Segmented

गदा-असि-चर्म-ग्रहणेषु शूरान् अस्त्रेषु शिक्षासु रथ-अश्व-याने सम्यग् विनेता विनयत्य् अतन्द्रीस् च अभिमन्युः चाभिमन्युः सततम्

Analysis

Word Lemma Parse
गदा गदा pos=n,comp=y
असि असि pos=n,comp=y
चर्म चर्मन् pos=n,comp=y
ग्रहणेषु ग्रहण pos=n,g=n,c=7,n=p
शूरान् शूर pos=n,g=m,c=2,n=p
अस्त्रेषु अस्त्र pos=n,g=n,c=7,n=p
शिक्षासु शिक्षा pos=n,g=f,c=7,n=p
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
याने यान pos=n,g=n,c=7,n=s
सम्यग् सम्यक् pos=i
विनेता विनी pos=v,p=3,n=s,l=lrt
विनयत्य् विनी pos=v,p=3,n=s,l=lat
अतन्द्रीस् तद् pos=n,g=m,c=2,n=p
pos=i
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
चाभिमन्युः सततम् pos=i
सततम् कुमार pos=n,g=m,c=1,n=s