Original

यथानिरुद्धस्य यथाभिमन्योर्यथा सुनीथस्य यथैव भानोः ।तथा विनेता च गतिश्च कृष्णे तवात्मजानामपि रौक्मिणेयः ॥ २७ ॥

Segmented

यथा अनिरुद्धस्य यथा अभिमन्योः यथा सुनीथस्य यथा एव भानोः तथा विनेता च गतिः च कृष्णे ते आत्मजानाम् अपि रौक्मिणेयः

Analysis

Word Lemma Parse
यथा यथा pos=i
अनिरुद्धस्य अनिरुद्ध pos=n,g=m,c=6,n=s
यथा यथा pos=i
अभिमन्योः अभिमन्यु pos=n,g=m,c=6,n=s
यथा यथा pos=i
सुनीथस्य सुनीथ pos=n,g=m,c=6,n=s
यथा यथा pos=i
एव एव pos=i
भानोः भानु pos=n,g=m,c=6,n=s
तथा तथा pos=i
विनेता विनी pos=v,p=3,n=s,l=lrt
pos=i
गतिः गति pos=n,g=f,c=1,n=s
pos=i
कृष्णे कृष्णा pos=n,g=f,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
आत्मजानाम् आत्मज pos=n,g=m,c=6,n=p
अपि अपि pos=i
रौक्मिणेयः रौक्मिणेय pos=n,g=m,c=1,n=s