Original

यथा त्वमेवार्हसि तेषु वृत्तिं प्रयोक्तुमार्या च यथैव कुन्ती ।तेष्वप्रमादेन सदा करोति तथा च भूयश्च तथा सुभद्रा ॥ २६ ॥

Segmented

यथा त्वम् एव अर्हसि तेषु वृत्तिम् प्रयोक्तुम् आर्या च यथा एव कुन्ती तेषु अप्रमादेन सदा करोति तथा च भूयः च तथा सुभद्रा

Analysis

Word Lemma Parse
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
तेषु तद् pos=n,g=m,c=7,n=p
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
प्रयोक्तुम् प्रयुज् pos=vi
आर्या आर्य pos=a,g=f,c=1,n=s
pos=i
यथा यथा pos=i
एव एव pos=i
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
तेषु तद् pos=n,g=m,c=7,n=p
अप्रमादेन अप्रमाद pos=n,g=m,c=3,n=s
सदा सदा pos=i
करोति कृ pos=v,p=3,n=s,l=lat
तथा तथा pos=i
pos=i
भूयः भूयस् pos=i
pos=i
तथा तथा pos=i
सुभद्रा सुभद्रा pos=n,g=f,c=1,n=s