Original

आनर्तमेवाभिमुखाः शिवेन गत्वा धनुर्वेदरतिप्रधानाः ।तवात्मजा वृष्णिपुरं प्रविश्य न दैवतेभ्यः स्पृहयन्ति कृष्णे ॥ २५ ॥

Segmented

आनर्तम् एव अभिमुखाः शिवेन गत्वा धनुर्वेद-रति-प्रधानाः ते आत्मजाः वृष्णि-पुरम् प्रविश्य न दैवतेभ्यः स्पृहयन्ति कृष्णे

Analysis

Word Lemma Parse
आनर्तम् आनर्त pos=n,g=m,c=2,n=s
एव एव pos=i
अभिमुखाः अभिमुख pos=a,g=m,c=1,n=p
शिवेन शिव pos=n,g=n,c=3,n=s
गत्वा गम् pos=vi
धनुर्वेद धनुर्वेद pos=n,comp=y
रति रति pos=n,comp=y
प्रधानाः प्रधान pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
आत्मजाः आत्मज pos=n,g=m,c=1,n=p
वृष्णि वृष्णि pos=n,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
प्रविश्य प्रविश् pos=vi
pos=i
दैवतेभ्यः दैवत pos=n,g=n,c=4,n=p
स्पृहयन्ति स्पृहय् pos=v,p=3,n=p,l=lat
कृष्णे कृष्णा pos=n,g=f,c=8,n=s