Original

राज्येन राष्ट्रैश्च निमन्त्र्यमाणाः पित्रा च कृष्णे तव सोदरैश्च ।न यज्ञसेनस्य न मातुलानां गृहेषु बाला रतिमाप्नुवन्ति ॥ २४ ॥

Segmented

राज्येन राष्ट्रैः च निमन्त्र्यमाणाः पित्रा च कृष्णे तव सोदरैः च न यज्ञसेनस्य न मातुलानाम् गृहेषु बाला रतिम् आप्नुवन्ति

Analysis

Word Lemma Parse
राज्येन राज्य pos=n,g=n,c=3,n=s
राष्ट्रैः राष्ट्र pos=n,g=m,c=3,n=p
pos=i
निमन्त्र्यमाणाः निमन्त्रय् pos=va,g=m,c=1,n=p,f=part
पित्रा पितृ pos=n,g=m,c=3,n=s
pos=i
कृष्णे कृष्णा pos=n,g=f,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
सोदरैः सोदर pos=n,g=m,c=3,n=p
pos=i
pos=i
यज्ञसेनस्य यज्ञसेन pos=n,g=m,c=6,n=s
pos=i
मातुलानाम् मातुल pos=n,g=m,c=6,n=p
गृहेषु गृह pos=n,g=m,c=7,n=p
बाला बाल pos=n,g=m,c=1,n=p
रतिम् रति pos=n,g=f,c=2,n=s
आप्नुवन्ति आप् pos=v,p=3,n=p,l=lat