Original

प्रोवाच कृष्णामपि याज्ञसेनीं दशार्हभर्ता सहितः सुहृद्भिः ।कृष्णे धनुर्वेदरतिप्रधानाः सत्यव्रतास्ते शिशवः सुशीलाः ।सद्भिः सदैवाचरितं समाधिं चरन्ति पुत्रास्तव याज्ञसेनि ॥ २३ ॥

Segmented

प्रोवाच कृष्णाम् अपि याज्ञसेनीम् दशार्ह-भर्ता सहितः सुहृद्भिः कृष्णे धनुर्वेद-रति-प्रधानाः सत्य-व्रताः ते शिशवः सुशीलाः सद्भिः सदा एव आचरितम् समाधिम् चरन्ति पुत्रास् तव याज्ञसेनि

Analysis

Word Lemma Parse
प्रोवाच प्रवच् pos=v,p=1,n=s,l=lit
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
अपि अपि pos=i
याज्ञसेनीम् याज्ञसेनी pos=n,g=f,c=2,n=s
दशार्ह दशार्ह pos=n,comp=y
भर्ता भर्तृ pos=n,g=m,c=1,n=s
सहितः सहित pos=a,g=m,c=1,n=s
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
कृष्णे कृष्णा pos=n,g=f,c=8,n=s
धनुर्वेद धनुर्वेद pos=n,comp=y
रति रति pos=n,comp=y
प्रधानाः प्रधान pos=n,g=m,c=1,n=p
सत्य सत्य pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
शिशवः शिशु pos=n,g=m,c=1,n=p
सुशीलाः सुशील pos=a,g=m,c=1,n=p
सद्भिः अस् pos=va,g=m,c=3,n=p,f=part
सदा सदा pos=i
एव एव pos=i
आचरितम् आचर् pos=va,g=m,c=2,n=s,f=part
समाधिम् समाधि pos=n,g=m,c=2,n=s
चरन्ति चर् pos=v,p=3,n=p,l=lat
पुत्रास् पुत्र pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
याज्ञसेनि याज्ञसेनी pos=n,g=f,c=8,n=s