Original

धौम्यं च कृष्णां च युधिष्ठिरं च यमौ च भीमं च दशार्हसिंहः ।उवाच दिष्ट्या भवतां शिवेन प्राप्तः किरीटी मुदितः कृतास्त्रः ॥ २२ ॥

Segmented

धौम्यम् च कृष्णाम् च युधिष्ठिरम् च यमौ च भीमम् च दशार्ह-सिंहः उवाच दिष्ट्या भवताम् शिवेन प्राप्तः किरीटी मुदितः कृत-अस्त्रः

Analysis

Word Lemma Parse
धौम्यम् धौम्य pos=n,g=m,c=2,n=s
pos=i
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
pos=i
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
pos=i
यमौ यम pos=n,g=m,c=2,n=d
pos=i
भीमम् भीम pos=n,g=m,c=2,n=s
pos=i
दशार्ह दशार्ह pos=n,comp=y
सिंहः सिंह pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
भवताम् भवत् pos=a,g=m,c=6,n=p
शिवेन शिव pos=n,g=n,c=3,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
मुदितः मुद् pos=va,g=m,c=1,n=s,f=part
कृत कृ pos=va,comp=y,f=part
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s