Original

असंशयं सर्वसमृद्धकामः क्षिप्रं प्रजाः पालयितासि सम्यक् ।इमे वयं निग्रहणे कुरूणां यदि प्रतिज्ञा भवतः समाप्ता ॥ २१ ॥

Segmented

असंशयम् सर्व-समृद्ध-कामः क्षिप्रम् प्रजाः पालयितासि सम्यक् इमे वयम् निग्रहणे कुरूणाम् यदि प्रतिज्ञा भवतः समाप्ता

Analysis

Word Lemma Parse
असंशयम् असंशय pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
समृद्ध समृध् pos=va,comp=y,f=part
कामः काम pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
प्रजाः प्रजा pos=n,g=f,c=2,n=p
पालयितासि पालय् pos=v,p=2,n=s,l=lrt
सम्यक् सम्यक् pos=i
इमे इदम् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
निग्रहणे निग्रहण pos=n,g=n,c=7,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
यदि यदि pos=i
प्रतिज्ञा प्रतिज्ञा pos=n,g=f,c=1,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
समाप्ता समाप् pos=va,g=f,c=1,n=s,f=part