Original

यदा जनौघः कुरुजाङ्गलानां कृष्णां सभायामवशामपश्यत् ।अपेतधर्मव्यवहारवृत्तं सहेत तत्पाण्डव कस्त्वदन्यः ॥ २० ॥

Segmented

यदा जन-ओघः कुरुजाङ्गलानाम् कृष्णाम् सभायाम् अवशाम् अपश्यत् अपेत-धर्म-व्यवहार-वृत्तम् सहेत तत् पाण्डव कः त्वत् अन्यः

Analysis

Word Lemma Parse
यदा यदा pos=i
जन जन pos=n,comp=y
ओघः ओघ pos=n,g=m,c=1,n=s
कुरुजाङ्गलानाम् कुरुजाङ्गल pos=n,g=m,c=6,n=p
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
अवशाम् अवश pos=a,g=f,c=2,n=s
अपश्यत् पश् pos=v,p=3,n=s,l=lan
अपेत अपे pos=va,comp=y,f=part
धर्म धर्म pos=n,comp=y
व्यवहार व्यवहार pos=n,comp=y
वृत्तम् वृत् pos=va,g=n,c=2,n=s,f=part
सहेत सह् pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=2,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
कः pos=n,g=m,c=1,n=s
त्वत् त्वद् pos=n,g=,c=5,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s