Original

ततस्तान्परिविश्वस्तान्वसतः पाण्डुनन्दनान् ।ब्राह्मणा बहवस्तत्र समन्तात्पर्यवारयन् ॥ २ ॥

Segmented

ततस् तान् परिविश्वस्तान् वसतः पाण्डु-नन्दनान् ब्राह्मणा बहवस् तत्र समन्तात् पर्यवारयन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
परिविश्वस्तान् परिविश्वस् pos=va,g=m,c=2,n=p,f=part
वसतः वस् pos=va,g=m,c=2,n=p,f=part
पाण्डु पाण्डु pos=n,comp=y
नन्दनान् नन्दन pos=n,g=m,c=2,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
बहवस् बहु pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
समन्तात् समन्तात् pos=i
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan