Original

दानं च सत्यं च तपश्च राजञ्श्रद्धा च शान्तिश्च धृतिः क्षमा च ।अवाप्य राष्ट्राणि वसूनि भोगानेषा परा पार्थ सदा रतिस्ते ॥ १९ ॥

Segmented

दानम् च सत्यम् च तपः च राजन् श्रद्धा च शान्तिः च धृतिः क्षमा च अवाप्य राष्ट्राणि वसूनि भोगान् एषा परा पार्थ सदा रतिस् ते

Analysis

Word Lemma Parse
दानम् दान pos=n,g=n,c=1,n=s
pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
तपः तपस् pos=n,g=n,c=1,n=s
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
श्रद्धा श्रद्धा pos=n,g=f,c=1,n=s
pos=i
शान्तिः शान्ति pos=n,g=f,c=1,n=s
pos=i
धृतिः धृति pos=n,g=f,c=1,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
pos=i
अवाप्य अवाप् pos=vi
राष्ट्राणि राष्ट्र pos=n,g=n,c=2,n=p
वसूनि वसु pos=n,g=n,c=2,n=p
भोगान् भोग pos=n,g=m,c=2,n=p
एषा एतद् pos=n,g=f,c=1,n=s
परा पर pos=n,g=f,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
सदा सदा pos=i
रतिस् रति pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s