Original

न ग्राम्यधर्मेषु रतिस्तवास्ति कामान्न किंचित्कुरुषे नरेन्द्र ।न चार्थलोभात्प्रजहासि धर्मं तस्मात्स्वभावादसि धर्मराजः ॥ १८ ॥

Segmented

न ग्राम्य-धर्मेषु रतिस् ते अस्ति कामात् न किंचित् कुरुषे नरेन्द्र न च अर्थ-लोभात् प्रजहासि धर्मम् तस्मात् स्वभावाद् असि धर्म-राजः

Analysis

Word Lemma Parse
pos=i
ग्राम्य ग्राम्य pos=a,comp=y
धर्मेषु धर्म pos=n,g=m,c=7,n=p
रतिस् रति pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
कामात् काम pos=n,g=m,c=5,n=s
pos=i
किंचित् कश्चित् pos=n,g=n,c=2,n=s
कुरुषे कृ pos=v,p=2,n=s,l=lat
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
pos=i
pos=i
अर्थ अर्थ pos=n,comp=y
लोभात् लोभ pos=n,g=m,c=5,n=s
प्रजहासि प्रहा pos=v,p=2,n=s,l=lat
धर्मम् धर्म pos=n,g=m,c=2,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
स्वभावाद् स्वभाव pos=n,g=m,c=5,n=s
असि अस् pos=v,p=2,n=s,l=lat
धर्म धर्म pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s