Original

अधीतमग्रे चरता व्रतानि सम्यग्धनुर्वेदमवाप्य कृत्स्नम् ।क्षात्रेण धर्मेण वसूनि लब्ध्वा सर्वे ह्यवाप्ताः क्रतवः पुराणाः ॥ १७ ॥

Segmented

अधीतम् अग्रे चरता व्रतानि सम्यग् धनुर्वेदम् अवाप्य कृत्स्नम् क्षात्रेण धर्मेण वसूनि लब्ध्वा सर्वे हि अवाप्ताः क्रतवः पुराणाः

Analysis

Word Lemma Parse
अधीतम् अधी pos=va,g=m,c=2,n=s,f=part
अग्रे अग्र pos=n,g=n,c=7,n=s
चरता चर् pos=va,g=m,c=3,n=s,f=part
व्रतानि व्रत pos=n,g=n,c=2,n=p
सम्यग् सम्यक् pos=i
धनुर्वेदम् धनुर्वेद pos=n,g=m,c=2,n=s
अवाप्य अवाप् pos=vi
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
क्षात्रेण क्षात्र pos=a,g=m,c=3,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
वसूनि वसु pos=n,g=n,c=2,n=p
लब्ध्वा लभ् pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
हि हि pos=i
अवाप्ताः अवाप् pos=va,g=m,c=1,n=p,f=part
क्रतवः क्रतु pos=n,g=m,c=1,n=p
पुराणाः पुराण pos=a,g=m,c=1,n=p