Original

धर्मः परः पाण्डव राज्यलाभात्तस्यार्थमाहुस्तप एव राजन् ।सत्यार्जवाभ्यां चरता स्वधर्मं जितस्तवायं च परश्च लोकः ॥ १६ ॥

Segmented

धर्मः परः पाण्डव राज्य-लाभात् तस्य अर्थम् आहुस् तप एव राजन् सत्य-आर्जव चरता स्वधर्मम् जितस् ते अयम् च परः च लोकः

Analysis

Word Lemma Parse
धर्मः धर्म pos=n,g=m,c=1,n=s
परः पर pos=n,g=m,c=1,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
राज्य राज्य pos=n,comp=y
लाभात् लाभ pos=n,g=m,c=5,n=s
तस्य तद् pos=n,g=n,c=6,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आहुस् अह् pos=v,p=3,n=p,l=lit
तप तपस् pos=n,g=n,c=2,n=s
एव एव pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
सत्य सत्य pos=n,comp=y
आर्जव आर्जव pos=n,g=n,c=3,n=d
चरता चर् pos=va,g=m,c=3,n=s,f=part
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
जितस् जि pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
परः पर pos=n,g=m,c=1,n=s
pos=i
लोकः लोक pos=n,g=m,c=1,n=s