Original

स पूजयित्वा मधुहा यथावत्पार्थांश्च कृष्णां च पुरोहितं च ।उवाच राजानमभिप्रशंसन्युधिष्ठिरं तत्र सहोपविश्य ॥ १५ ॥

Segmented

स पूजयित्वा मधुहा यथावत् पार्थान् च कृष्णाम् च पुरोहितम् च उवाच राजानम् अभिप्रशंसन् युधिष्ठिरम् तत्र सह उपविश्य

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पूजयित्वा पूजय् pos=vi
मधुहा मधुहा pos=n,g=,c=1,n=s
यथावत् यथावत् pos=i
पार्थान् पार्थ pos=n,g=m,c=2,n=p
pos=i
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
pos=i
पुरोहितम् पुरोहित pos=n,g=m,c=2,n=s
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
राजानम् राजन् pos=n,g=m,c=2,n=s
अभिप्रशंसन् अभिप्रशंस् pos=va,g=m,c=1,n=s,f=part
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
सह सह pos=i
उपविश्य उपविश् pos=vi