Original

ततः समस्तानि किरीटमाली वनेषु वृत्तानि गदाग्रजाय ।उक्त्वा यथावत्पुनरन्वपृच्छत्कथं सुभद्रा च तथाभिमन्युः ॥ १४ ॥

Segmented

ततः समस्तानि किरीट-माली वनेषु वृत्तानि गदाग्रजाय उक्त्वा यथावत् पुनः अन्वपृच्छत् कथम् सुभद्रा च तथा अभिमन्युः

Analysis

Word Lemma Parse
ततः ततस् pos=i
समस्तानि समस्त pos=a,g=n,c=2,n=p
किरीट किरीट pos=n,comp=y
माली मालिन् pos=a,g=m,c=1,n=s
वनेषु वन pos=n,g=n,c=7,n=p
वृत्तानि वृत् pos=va,g=n,c=2,n=p,f=part
गदाग्रजाय गदाग्रज pos=n,g=m,c=4,n=s
उक्त्वा वच् pos=vi
यथावत् यथावत् pos=i
पुनः पुनर् pos=i
अन्वपृच्छत् अनुप्रछ् pos=v,p=3,n=s,l=lan
कथम् कथम् pos=i
सुभद्रा सुभद्रा pos=n,g=f,c=1,n=s
pos=i
तथा तथा pos=i
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s