Original

ततस्ते पाण्डवाः सर्वे सभार्याः सपुरोहिताः ।आनर्चुः पुण्डरीकाक्षं परिवव्रुश्च सर्वशः ॥ १२ ॥

Segmented

ततस् ते पाण्डवाः सर्वे स भार्याः स पुरोहिताः आनर्चुः पुण्डरीकाक्षम् परिवव्रुः च सर्वशः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
भार्याः भार्या pos=n,g=m,c=1,n=p
pos=i
पुरोहिताः पुरोहित pos=n,g=m,c=1,n=p
आनर्चुः अर्च् pos=v,p=3,n=p,l=lit
पुण्डरीकाक्षम् पुण्डरीकाक्ष pos=n,g=m,c=2,n=s
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
pos=i
सर्वशः सर्वशस् pos=i