Original

तथैव सत्यभामापि द्रौपदीं परिषस्वजे ।पाण्डवानां प्रियां भार्यां कृष्णस्य महिषी प्रिया ॥ ११ ॥

Segmented

तथा एव सत्यभामा अपि द्रौपदीम् परिषस्वजे पाण्डवानाम् प्रियाम् भार्याम् कृष्णस्य महिषी प्रिया

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
सत्यभामा सत्यभामा pos=n,g=f,c=1,n=s
अपि अपि pos=i
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
परिषस्वजे परिष्वज् pos=v,p=3,n=s,l=lit
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
प्रियाम् प्रिय pos=a,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
महिषी महिषी pos=n,g=f,c=1,n=s
प्रिया प्रिय pos=a,g=f,c=1,n=s