Original

स दृष्ट्वा फल्गुनं वीरं चिरस्य प्रियमागतम् ।पर्यष्वजत दाशार्हः पुनः पुनररिंदमम् ॥ १० ॥

Segmented

स दृष्ट्वा फल्गुनम् वीरम् चिरस्य प्रियम् आगतम् पर्यष्वजत दाशार्हः पुनः पुनः अरिंदमम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
चिरस्य चिर pos=a,g=n,c=6,n=s
प्रियम् प्रिय pos=a,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
पर्यष्वजत परिष्वज् pos=v,p=3,n=s,l=lan
दाशार्हः दाशार्ह pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s