Original

वैशंपायन उवाच ।काम्यकं प्राप्य कौन्तेया युधिष्ठिरपुरोगमाः ।कृतातिथ्या मुनिगणैर्निषेदुः सह कृष्णया ॥ १ ॥

Segmented

वैशम्पायन उवाच काम्यकम् प्राप्य कौन्तेया युधिष्ठिर-पुरोगमाः कृत-आतिथ्याः मुनि-गणैः निषेदुः सह कृष्णया

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
काम्यकम् काम्यक pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
कौन्तेया कौन्तेय pos=n,g=m,c=1,n=p
युधिष्ठिर युधिष्ठिर pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
कृत कृ pos=va,comp=y,f=part
आतिथ्याः आतिथ्य pos=n,g=m,c=1,n=p
मुनि मुनि pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
निषेदुः निषद् pos=v,p=3,n=p,l=lit
सह सह pos=i
कृष्णया कृष्णा pos=n,g=f,c=3,n=s