Original

अभियानं तु वीरेण प्रद्युम्नेन महाहवे ।नामर्षयत संक्रुद्धः शाल्वः कुरुकुलोद्वह ॥ ९ ॥

Segmented

अभियानम् तु वीरेण प्रद्युम्नेन महा-आहवे न अमर्षयत संक्रुद्धः शाल्वः कुरु-कुल-उद्वहैः

Analysis

Word Lemma Parse
अभियानम् अभियान pos=n,g=n,c=2,n=s
तु तु pos=i
वीरेण वीर pos=n,g=m,c=3,n=s
प्रद्युम्नेन प्रद्युम्न pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
pos=i
अमर्षयत मर्षय् pos=v,p=3,n=s,l=lan
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
शाल्वः शाल्व pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
उद्वहैः उद्वह pos=a,g=m,c=8,n=s