Original

ततः स तूर्णं निष्पत्य प्रद्युम्नः शत्रुकर्शनः ।शाल्वमेवाभिदुद्राव विधास्यन्कलहं नृप ॥ ८ ॥

Segmented

ततः स तूर्णम् निष्पत्य प्रद्युम्नः शत्रु-कर्शनः शाल्वम् एव अभिदुद्राव विधास्यन् कलहम् नृप

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
निष्पत्य निष्पत् pos=vi
प्रद्युम्नः प्रद्युम्न pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
कर्शनः कर्शन pos=a,g=m,c=1,n=s
शाल्वम् शाल्व pos=n,g=m,c=2,n=s
एव एव pos=i
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
विधास्यन् विधा pos=va,g=m,c=1,n=s,f=part
कलहम् कलह pos=n,g=m,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s