Original

जलेचरः काञ्चनयष्टिसंस्थो व्यात्ताननः सर्वतिमिप्रमाथी ।वित्रासयन्राजति वाहमुख्ये शाल्वस्य सेनाप्रमुखे ध्वजाग्र्यः ॥ ७ ॥

Segmented

जलेचरः काञ्चन-यष्टि-संस्थः व्यात्त-आननः सर्व-तिमि-प्रमाथी वित्रासयन् राजति वाह-मुख्ये शाल्वस्य सेना-प्रमुखे ध्वज-अग्र्यः

Analysis

Word Lemma Parse
जलेचरः जलेचर pos=n,g=m,c=1,n=s
काञ्चन काञ्चन pos=n,comp=y
यष्टि यष्टि pos=n,comp=y
संस्थः संस्थ pos=a,g=m,c=1,n=s
व्यात्त व्यात्त pos=a,comp=y
आननः आनन pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
तिमि तिमि pos=n,comp=y
प्रमाथी प्रमाथिन् pos=a,g=m,c=1,n=s
वित्रासयन् वित्रासय् pos=va,g=m,c=1,n=s,f=part
राजति राज् pos=v,p=3,n=s,l=lat
वाह वाह pos=n,comp=y
मुख्ये मुख्य pos=a,g=m,c=7,n=s
शाल्वस्य शाल्व pos=n,g=m,c=6,n=s
सेना सेना pos=n,comp=y
प्रमुखे प्रमुख pos=a,g=m,c=7,n=s
ध्वज ध्वज pos=n,comp=y
अग्र्यः अग्र्य pos=a,g=m,c=1,n=s