Original

मुखस्य वर्णो न विकल्पतेऽस्य चेलुश्च गात्राणि न चापि तस्य ।सिंहोन्नतं चाप्यभिगर्जतोऽस्य शुश्राव लोकोऽद्भुतरूपमग्र्यम् ॥ ६ ॥

Segmented

मुखस्य वर्णो न विकल्पते ऽस्य चेलुः च गात्राणि न च अपि तस्य सिंह-उन्नतम् च अपि अभिगर्जतो ऽस्य शुश्राव लोको अद्भुत-रूपम् अग्र्यम्

Analysis

Word Lemma Parse
मुखस्य मुख pos=n,g=n,c=6,n=s
वर्णो वर्ण pos=n,g=m,c=1,n=s
pos=i
विकल्पते विक्ᄆप् pos=v,p=3,n=s,l=lat
ऽस्य इदम् pos=n,g=m,c=6,n=s
चेलुः चल् pos=v,p=3,n=p,l=lit
pos=i
गात्राणि गात्र pos=n,g=n,c=2,n=p
pos=i
pos=i
अपि अपि pos=i
तस्य तद् pos=n,g=m,c=6,n=s
सिंह सिंह pos=n,comp=y
उन्नतम् उन्नम् pos=va,g=n,c=2,n=s,f=part
pos=i
अपि अपि pos=i
अभिगर्जतो अभिगर्ज् pos=va,g=m,c=6,n=s,f=part
ऽस्य इदम् pos=n,g=m,c=6,n=s
शुश्राव श्रु pos=v,p=3,n=s,l=lit
लोको लोक pos=n,g=m,c=1,n=s
अद्भुत अद्भुत pos=a,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
अग्र्यम् अग्र्य pos=a,g=n,c=2,n=s