Original

विक्षिपन्नादयंश्चापि धनुःश्रेष्ठं महाबलः ।तूणखड्गधरः शूरो बद्धगोधाङ्गुलित्रवान् ॥ ३ ॥

Segmented

विक्षिपन् नादयंः च अपि धनुः-श्रेष्ठम् महा-बलः तूण-खड्ग-धरः शूरो बद्ध-गोधा-अङ्गुलित्रवत्

Analysis

Word Lemma Parse
विक्षिपन् विक्षिप् pos=va,g=m,c=1,n=s,f=part
नादयंः नादय् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
धनुः धनुस् pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
तूण तूण pos=n,comp=y
खड्ग खड्ग pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
बद्ध बन्ध् pos=va,comp=y,f=part
गोधा गोधा pos=n,comp=y
अङ्गुलित्रवत् अङ्गुलित्रवत् pos=a,g=m,c=1,n=s