Original

स तैरभिहतो बाणैर्बहुभिस्तेन मोहितः ।निश्चेष्टः कौरवश्रेष्ठ प्रद्युम्नोऽभूद्रणाजिरे ॥ २४ ॥

Segmented

स तैः अभिहतो बाणैः बहुभिस् तेन मोहितः निश्चेष्टः कौरव-श्रेष्ठ प्रद्युम्नो ऽभूद् रण-अजिरे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
अभिहतो अभिहन् pos=va,g=m,c=1,n=s,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
बहुभिस् बहु pos=a,g=m,c=3,n=p
तेन तद् pos=n,g=n,c=3,n=s
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part
निश्चेष्टः निश्चेष्ट pos=a,g=m,c=1,n=s
कौरव कौरव pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
प्रद्युम्नो प्रद्युम्न pos=n,g=m,c=1,n=s
ऽभूद् भू pos=v,p=3,n=s,l=lun
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s