Original

तेन विद्धो महाबाहुः प्रद्युम्नः समरे स्थितः ।जत्रुदेशे भृशं वीरो व्यवासीदद्रथे तदा ॥ २१ ॥

Segmented

तेन विद्धो महा-बाहुः प्रद्युम्नः समरे स्थितः जत्रु-देशे भृशम् वीरो व्यवासीदद् रथे तदा

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
प्रद्युम्नः प्रद्युम्न pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
जत्रु जत्रु pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
भृशम् भृशम् pos=i
वीरो वीर pos=n,g=m,c=1,n=s
व्यवासीदद् व्यवसद् pos=v,p=3,n=s,l=lan
रथे रथ pos=n,g=m,c=7,n=s
तदा तदा pos=i