Original

तत उत्थाय कौरव्य प्रतिलभ्य च चेतनाम् ।मुमोच बाणं तरसा प्रद्युम्नाय महाबलः ॥ २० ॥

Segmented

तत उत्थाय कौरव्य प्रतिलभ्य च चेतनाम् मुमोच बाणम् तरसा प्रद्युम्नाय महा-बलः

Analysis

Word Lemma Parse
तत ततस् pos=i
उत्थाय उत्था pos=vi
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
प्रतिलभ्य प्रतिलभ् pos=vi
pos=i
चेतनाम् चेतना pos=n,g=f,c=2,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
बाणम् बाण pos=n,g=m,c=2,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
प्रद्युम्नाय प्रद्युम्न pos=n,g=m,c=4,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s