Original

उच्छ्रित्य मकरं केतुं व्यात्ताननमलंकृतम् ।उत्पतद्भिरिवाकाशं तैर्हयैरन्वयात्परान् ॥ २ ॥

Segmented

उच्छ्रित्य मकरम् केतुम् व्यात्त-आननम् अलंकृतम् उत्पतद्भिः इव आकाशम् तैः हयैः अन्वयात् परान्

Analysis

Word Lemma Parse
उच्छ्रित्य उच्छ्रि pos=vi
मकरम् मकर pos=n,g=m,c=2,n=s
केतुम् केतु pos=n,g=m,c=2,n=s
व्यात्त व्यात्त pos=a,comp=y
आननम् आनन pos=n,g=m,c=2,n=s
अलंकृतम् अलंकृ pos=va,g=m,c=2,n=s,f=part
उत्पतद्भिः उत्पत् pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
आकाशम् आकाश pos=n,g=n,c=2,n=s
तैः तद् pos=n,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
अन्वयात् अनुया pos=v,p=3,n=s,l=lun
परान् पर pos=n,g=m,c=2,n=p