Original

तस्मिन्निपतिते वीरे शाल्वराजे विचेतसि ।संप्राद्रवन्दानवेन्द्रा दारयन्तो वसुंधराम् ॥ १८ ॥

Segmented

तस्मिन् निपतिते वीरे साल्व-राजे विचेतसि सम्प्राद्रवन् दानव-इन्द्राः दारयन्तो वसुंधराम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
निपतिते निपत् pos=va,g=m,c=7,n=s,f=part
वीरे वीर pos=n,g=m,c=7,n=s
साल्व शाल्व pos=n,comp=y
राजे राज pos=n,g=m,c=7,n=s
विचेतसि विचेतस् pos=a,g=m,c=7,n=s
सम्प्राद्रवन् सम्प्रद्रु pos=v,p=3,n=p,l=lan
दानव दानव pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
दारयन्तो दारय् pos=va,g=m,c=1,n=p,f=part
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s