Original

स शाल्वबाणै राजेन्द्र विद्धो रुक्मिणिनन्दनः ।मुमोच बाणं त्वरितो मर्मभेदिनमाहवे ॥ १६ ॥

Segmented

स शाल्व-बाणैः राज-इन्द्र विद्धो रुक्मिणिनन्दनः मुमोच बाणम् त्वरितो मर्म-भेदिनम् आहवे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शाल्व शाल्व pos=n,comp=y
बाणैः बाण pos=n,g=m,c=3,n=p
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
रुक्मिणिनन्दनः रुक्मिणिनन्दन pos=n,g=m,c=1,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
बाणम् बाण pos=n,g=m,c=2,n=s
त्वरितो त्वरित pos=a,g=m,c=1,n=s
मर्म मर्मन् pos=n,comp=y
भेदिनम् भेदिन् pos=a,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s